Friday 20 September 2024

સંસ્કૃત સંખ્યા


एकम


એક

१९


एकादश


અગિયાર

२१


एकविंशतिः


એકવીસ

३९


एकत्रिंशत्


એકત્રીસ

४१


एकचत्वारिंशत्


એકતાલીસ


द्वे 


બે 

१२


द्वादश


બાર

२२


द्वाविंशतिः


બાવીસ

३२


द्वात्रिंशत्


બત્રીસ

४२


द्विचत्वारिंशत्


બેતાલીસ

3


त्रीणि


ત્રણ 

१३


त्रयोदश 


તેર

२३


त्रयोविंशतिः


ત્રેવીસ

33


त्रयस्त्रिंशत्


તેત્રીસ

४३


त्रिचत्वारिंशत्


તેતાલીસ


चत्वारि


ચાર

१४


चतुर्दश


ચૌદ

२४


चतुर्विंशतिः


ચોવીસ

३४


चतुखिंशत्


ચોત્રીસ

४४


चतुश्चत्वारिंशत्


ચુમ્માલીસ


पञ्च


પાંચ

१५


पञ्चदश


પંદર

२५


पञ्चविंशतिः


પચ્ચીસ

३५


पञ्चत्रिंशत्


પાંત્રીસ

४९


पञ्चचत्वारिंशत्


પિસ્તાલીસ


षट् 


છ 

१६


षोडश


સોળ

२६


षडविंशतिः


છવ્વીસ

३६


षट्त्रिंशत्


છત્રીસ

४६


षट्चत्वारिंशत्


છેતાલીસ


सप्त


સાત

१७


सप्तदश


સત્તર

२७


सप्तविंशतिः


સત્યાવીસ

३७


सप्तत्रिंशत्


સાડત્રીસ

४७


सप्तचत्वारिंशत्


સુડતાલીસ


अष्ट


આઠ 

१८


अष्टादश


અઢાર

२८


अष्टाविंशतिः


અઠ્યાવીસ

३८


अष्टत्रिंशत्


આડત્રીસ

४८


अष्टचत्वारिंशत्


અડતાલીસ


नव


નવ 

१९


नवदश


ઓગણીસ

२९


नवविंशतिः


ઓગણત્રીસ

३९


नवत्रिंशत्


ઓગણચાલીસ

४९


नवचत्वारिंशत्


ઓગણપચાસ

१०


दश


દસ

२०


विशतिः


વીસ

30


त्रिंशत्


ત્રીસ

४०


चत्वारिंशत्


ચાલીસ

५०


पञ्चाशत्


પંચાસ












No comments:

Post a Comment